Nirvana Shatakam

Nirvana Shatakam – Verse 1

मनोबुद्ध्यहंकारचित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥

Sandhi Viccheda:
मनः बुद्धिः अहंकारः चित्तानि न अहम्
न च श्रोत्र-जिह्वे न च घ्राण-नेत्रे।
न च व्योम भूमिः न तेजः न वायुः
चित्-आनन्द-रूपः शिवः अहम् शिवः अहम्॥

English Transliteration:
Mano-buddhy-ahaṃkāra-cittāni nāhaṃ
Na ca śrotra-jihve na ca ghrāṇa-netre
Na ca vyoma bhūmir na tejo na vāyuḥ
Cid-ānanda-rūpaḥ śivo’ham śivo’ham

Word-by-Word Meaning:

मनः (Manaḥ) – Mind
बुद्धिः (Buddhiḥ) – Intellect
अहंकारः (Ahaṃkāraḥ) – Ego
चित्तानि (Cittāni) – Thoughts
न (Na) – Not
अहम् (Aham) – I
श्रोत्र (Śrotra) – Ear
जिह्वे (Jihve) – Tongue
घ्राण (Ghrāṇa) – Nose
नेत्रे (Netre) – Eyes
व्योम (Vyoma) – Sky
भूमिः (Bhūmiḥ) – Earth
तेजः (Tejaḥ) – Fire
वायुः (Vāyuḥ) – Air
चित् (Cit) – Consciousness
आनन्द (Ānanda) – Bliss
रूपः (Rūpaḥ) – Form
शिवः (Śivaḥ) – Auspiciousness (the Supreme Self)

Full Translation:
“I am not the mind, intellect, ego, or memory,
Nor am I the ears, tongue, nose, or eyes.
I am not space, earth, fire, or air,
I am the form of Consciousness and Bliss, I am Shiva, I am Shiva.”

Nirvana Shatakam – Verse 2

न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः।
न वाक्पाणिपादं न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥

Sandhi Viccheda:
न च प्राण-संज्ञः न वै पञ्च-वायुः
न वा सप्त-धातुः न वा पञ्च-कोशः।
न वाक्-पाणि-पादम् न च उपस्थ-पायु
चित्-आनन्द-रूपः शिवः अहम् शिवः अहम्॥

English Transliteration:
Na cha prāṇa saṅjño na vai pañca vāyuḥ
Na vā sapta dhātuḥ na vā pañca kośaḥ
Na vāk pāṇi pādaṁ na chopastha pāyu
Chidānanda rūpaḥ śivo’ham śivo’ham

Word-by-Word Meaning:

प्राण (Prāṇa) – Vital breath
संज्ञः (Saṃjñaḥ) – Called/Named
पञ्च-वायुः (Pañca-vāyuḥ) – Five vital airs (Prāṇa, Apāna, Vyāna, Udāna, Samāna)
सप्त-धातुः (Sapta-dhātuḥ) – Seven bodily tissues (Rasa, Rakta, Māṃsa, Medas, Asthi, Majjā, Śukra)
पञ्च-कोशः (Pañca-kośaḥ) – Five sheaths (Annamaya, Prāṇamaya, Manomaya, Vijñānamaya, Ānandamaya)
वाक् (Vāk) – Speech
पाणि (Pāṇi) – Hands
पादम् (Pādam) – Feet
उपस्थ (Upastha) – Genitals
पायु (Pāyu) – Anus

Full Translation:
“I am not the vital breath (Prana) nor the five life-forces,
Nor the seven bodily components (dhatus) nor the five sheaths (koshas).
I am not speech, hands, feet, nor the organs of action,
I am the form of Consciousness and Bliss, I am Shiva, I am Shiva.”

Nirvana Shatakam – Verse 3

न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥

Sandhi Viccheda:
न मे द्वेष-रागौ न मे लोभ-मोहौ
मदः न एव मे न एव मात्सर्य-भावः।
न धर्मः न च अर्थः न कामः न मोक्षः
चित्-आनन्द-रूपः शिवः अहम् शिवः अहम्॥

English Transliteration:
Na me dveṣa rāgau na me lobha mohau
Mado naiva me naiva mātsarya bhāvaḥ
Na dharmo na chārtho na kāmo na mokṣaḥ
Chidānanda rūpaḥ śivo’ham śivo’ham

Word-by-Word Meaning:

द्वेष (Dveṣa) – Hatred
रागौ (Rāgau) – Attachment
लोभ (Lobha) – Greed
मोहौ (Mohau) – Delusion
मदः (Madaḥ) – Pride
मात्सर्य (Mātsarya) – Jealousy
धर्मः (Dharmaḥ) – Duty/Virtue
अर्थः (Arthaḥ) – Wealth
कामः (Kāmaḥ) – Desire
मोक्षः (Mokṣaḥ) – Liberation

Full Translation:
“In me, there is no hatred or attachment, no greed or delusion,
No pride or jealousy.
I am not bound by duty (dharma), wealth (artha), desire (kama), or liberation (moksha),
I am the form of Consciousness and Bliss, I am Shiva, I am Shiva.”

Nirvana Shatakam – Verse 4

न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥

Sandhi Viccheda:
न पुण्यम् न पापम् न सौख्यम् न दुःखम्
न मन्त्रः न तीर्थम् न वेदाः न यज्ञाः।
अहम् भोजनम् न एव भोज्यम् न भोक्ता
चित्-आनन्द-रूपः शिवः अहम् शिवः अहम्॥

English Transliteration:
Na puṇyaṁ na pāpaṁ na saukhyaṁ na duḥkham
Na mantro na tīrthaṁ na vedā na yajñāḥ
Ahaṁ bhojanaṁ naiva bhojyaṁ na bhoktā
Chidānanda rūpaḥ śivo’ham śivo’ham

Word-by-Word Meaning:

पुण्यम् (Puṇyam) – Virtue
पापम् (Pāpam) – Sin
सौख्यम् (Saukhyam) – Pleasure
दुःखम् (Duḥkham) – Pain
मन्त्रः (Mantraḥ) – Sacred chant
तीर्थम् (Tīrtham) – Pilgrimage
वेदाः (Vedāḥ) – Vedas
यज्ञाः (Yajñāḥ) – Sacrifices
भोजनम् (Bhojanam) – Eating
भोज्यम् (Bhojyam) – Food
भोक्ता (Bhoktā) – Eater

Full Translation:
“I am neither virtue nor sin, neither pleasure nor pain,
Nor mantra, pilgrimage, Vedas, nor sacrifices.
I am neither the act of eating, the food, nor the eater,
I am the form of Consciousness and Bliss, I am Shiva, I am Shiva.”

Nirvana Shatakam – Verse 5

न मृत्युर्न शंका न मे जातिभेदः
पिता नैव मे नैव माता न जन्म।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥

Sandhi Viccheda:
न मृत्युः न शंका न मे जाति-भेदः
पिता न एव मे न एव माता न जन्म।
न बन्धुः न मित्रम् गुरुः न एव शिष्यः
चित्-आनन्द-रूपः शिवः अहम् शिवः अहम्॥

English Transliteration:
Na me mṛtyuśaṅkā na me jātibhedaḥ
Pitā naiva me naiva mātā na janmaḥ
Na bandhur na mitraṁ gurur naiva śiṣyaḥ
Chidānanda rūpaḥ śivo’ham śivo’ham

Word-by-Word Meaning:

मृत्युः (Mṛtyuḥ) – Death
शंका (Śaṅkā) – Fear/Doubt
जाति-भेदः (Jāti-bhedaḥ) – Caste distinction
पिता (Pitā) – Father
माता (Mātā) – Mother
जन्म (Janma) – Birth
बन्धुः (Bandhuḥ) – Relative
मित्रम् (Mitram) – Friend
गुरुः (Guruḥ) – Teacher
शिष्यः (Śiṣyaḥ) – Disciple

Full Translation:
“I have no fear of death, no caste distinctions,
No father, no mother, no birth.
I have no relations, no friends, no guru, no disciple,
I am the form of Consciousness and Bliss, I am Shiva, I am Shiva.”

Nirvana Shatakam – Verse 6

अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥

Sandhi Viccheda:
अहम् निर्विकल्पः निराकार-रूपः
विभुत्वात् च सर्वत्र सर्व-इन्द्रियाणाम्।
न च आसङ्गतम् न एव मुक्तिः न मेयः
चित्-आनन्द-रूपः शिवः अहम् शिवः अहम्॥

English Transliteration:
Ahaṁ nirvikalpo nirākāra rūpo
Vibhutvācha sarvatra sarvendriyāṇām
Na chāsaṅgataṁ naiva muktir na meyaḥ
Chidānanda rūpaḥ śivo’ham śivo’ham

Word-by-Word Meaning:

निर्विकल्पः (Nirvikalpaḥ) – Beyond thought/Undifferentiated
निराकार (Nirākāra) – Formless
विभुत्वात् (Vibhutvāt) – All-pervading
सर्वत्र (Sarvatra) – Everywhere
सर्व-इन्द्रियाणाम् (Sarva-indriyāṇām) – All senses
आसङ्गतम् (Āsaṅgatam) – Attachment
मुक्तिः (Muktiḥ) – Liberation
मेयः (Meyaḥ) – Measurable

Full Translation:
“I am beyond thought, beyond form,
All-pervading, beyond the senses.
I am unattached, neither bound nor liberated,
I am the form of Consciousness and Bliss, I am Shiva, I am Shiva.”